B 321-11 Raghuvaṃśaṭīkā by Śrīnātha
Manuscript culture infobox
Filmed in: B 321/11
Title: Raghuvaṃśa
Dimensions: 28.6 x 10 cm x 289 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:
Reel No. B 321/11
Inventory No. 43775
Title Raghuvaṃśaṭīkā
Remarks
Author Śrīnātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari and Devanagari
Material paper
State incomplete; missing fols are 52v–58r
Size 28.5 x 9.5 cm
Binding Hole
Folios 282
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1461
Manuscript Features
The text covering folios 2r–97v is written in Newari script and the rest is in Devanagari.
Excerpts
Beginning
oṃ namo bhagavate vāsudevayaḥ (!) ||
śrīnāthaḥ samaceṣṭārthaṃ ratnaṃ yat kāvyasāgare ||
sajjanās te naraḥ pādayugmam arcayatīti saḥ ||
†santoraḥ (2) pūranād eva na dujanatasāṃsina ||
nedayiṣyanti yuṣmākaṃ dinanāthena sādṛśī †||
prasaṅgena mayākāri sad⟨asad⟩asadvastusaṃgrahaḥ ||
(3) santo haṃsāḥ kariṣyanti kṣīravat saparigrahaṃ ||
…
vāgarthāv iti || pārvatīpa(7)rameśvarāv ahaṃ avande śivāv ahaṃ namāmi staumi vā kiṃbhūtau jagataḥ pitarau viśvasya tātajanayitryau puna (!) kiṃbhūtau saṃpṛktau ekībhūtau saṃmi(8)sritāv (!) iti yāvat (fol. 1v1–8)
End
yathā kṣitiḥ pṛthvī pra(6)jānāṃ bhavāya uptaṃ antargguptaṃ bījaṃ dadhānā bhavati kīdṛśī avyāhatā ājñā yasyāḥ sā savṛddhaśāsanaśrīḥ || 57 || ||
ṭīkā(7)m avakrāṃ raghuvaṃśakāvye
śrīnāthako yāṃ kṛtavān vimṛśya |
tasyām agāc cārūr ayaṃ samagro
dvāgūnaviśaś (!) caramo pi sarggaḥ ||
rū(289)pādisaṃdehatamovihantu (!)
kāvyārṇavaṃ (ca drutam) uttarīyaṃ |
ekaiva kāryyadvayasaṃvitrādhī
ṭīkā budhānāṃ taraṇīyatāṃ me || || (fol. 289r5–289v1)
Colophon
iti ra(2)ghuvaṃśamahākāvyasyonaviṃśtisarggasya ṭīkā samāptā || 19 || śubham || || || || || || (fol. 289v1–2)
Microfilm Details
Reel No. B 321/11
Date of Filming 13-07-1972
Exposures 290
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 88v–89r, 98v–99r, 121v–122r, 204v–105r, 213v–214r and 242v–243r
Catalogued by BK/JU
Date 02-08-2006